Singular | Dual | Plural | |
Nominativo |
दुरापना
durāpanā |
दुरापने
durāpane |
दुरापनाः
durāpanāḥ |
Vocativo |
दुरापने
durāpane |
दुरापने
durāpane |
दुरापनाः
durāpanāḥ |
Acusativo |
दुरापनाम्
durāpanām |
दुरापने
durāpane |
दुरापनाः
durāpanāḥ |
Instrumental |
दुरापनया
durāpanayā |
दुरापनाभ्याम्
durāpanābhyām |
दुरापनाभिः
durāpanābhiḥ |
Dativo |
दुरापनायै
durāpanāyai |
दुरापनाभ्याम्
durāpanābhyām |
दुरापनाभ्यः
durāpanābhyaḥ |
Ablativo |
दुरापनायाः
durāpanāyāḥ |
दुरापनाभ्याम्
durāpanābhyām |
दुरापनाभ्यः
durāpanābhyaḥ |
Genitivo |
दुरापनायाः
durāpanāyāḥ |
दुरापनयोः
durāpanayoḥ |
दुरापनानाम्
durāpanānām |
Locativo |
दुरापनायाम्
durāpanāyām |
दुरापनयोः
durāpanayoḥ |
दुरापनासु
durāpanāsu |