| Singular | Dual | Plural |
Nominative |
दुरापादनः
durāpādanaḥ
|
दुरापादनौ
durāpādanau
|
दुरापादनाः
durāpādanāḥ
|
Vocative |
दुरापादन
durāpādana
|
दुरापादनौ
durāpādanau
|
दुरापादनाः
durāpādanāḥ
|
Accusative |
दुरापादनम्
durāpādanam
|
दुरापादनौ
durāpādanau
|
दुरापादनान्
durāpādanān
|
Instrumental |
दुरापादनेन
durāpādanena
|
दुरापादनाभ्याम्
durāpādanābhyām
|
दुरापादनैः
durāpādanaiḥ
|
Dative |
दुरापादनाय
durāpādanāya
|
दुरापादनाभ्याम्
durāpādanābhyām
|
दुरापादनेभ्यः
durāpādanebhyaḥ
|
Ablative |
दुरापादनात्
durāpādanāt
|
दुरापादनाभ्याम्
durāpādanābhyām
|
दुरापादनेभ्यः
durāpādanebhyaḥ
|
Genitive |
दुरापादनस्य
durāpādanasya
|
दुरापादनयोः
durāpādanayoḥ
|
दुरापादनानाम्
durāpādanānām
|
Locative |
दुरापादने
durāpādane
|
दुरापादनयोः
durāpādanayoḥ
|
दुरापादनेषु
durāpādaneṣu
|