Sanskrit tools

Sanskrit declension


Declension of दुरापादन durāpādana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरापादनः durāpādanaḥ
दुरापादनौ durāpādanau
दुरापादनाः durāpādanāḥ
Vocative दुरापादन durāpādana
दुरापादनौ durāpādanau
दुरापादनाः durāpādanāḥ
Accusative दुरापादनम् durāpādanam
दुरापादनौ durāpādanau
दुरापादनान् durāpādanān
Instrumental दुरापादनेन durāpādanena
दुरापादनाभ्याम् durāpādanābhyām
दुरापादनैः durāpādanaiḥ
Dative दुरापादनाय durāpādanāya
दुरापादनाभ्याम् durāpādanābhyām
दुरापादनेभ्यः durāpādanebhyaḥ
Ablative दुरापादनात् durāpādanāt
दुरापादनाभ्याम् durāpādanābhyām
दुरापादनेभ्यः durāpādanebhyaḥ
Genitive दुरापादनस्य durāpādanasya
दुरापादनयोः durāpādanayoḥ
दुरापादनानाम् durāpādanānām
Locative दुरापादने durāpādane
दुरापादनयोः durāpādanayoḥ
दुरापादनेषु durāpādaneṣu