Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुरापादन durāpādana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुरापादनः durāpādanaḥ
दुरापादनौ durāpādanau
दुरापादनाः durāpādanāḥ
Vocativo दुरापादन durāpādana
दुरापादनौ durāpādanau
दुरापादनाः durāpādanāḥ
Acusativo दुरापादनम् durāpādanam
दुरापादनौ durāpādanau
दुरापादनान् durāpādanān
Instrumental दुरापादनेन durāpādanena
दुरापादनाभ्याम् durāpādanābhyām
दुरापादनैः durāpādanaiḥ
Dativo दुरापादनाय durāpādanāya
दुरापादनाभ्याम् durāpādanābhyām
दुरापादनेभ्यः durāpādanebhyaḥ
Ablativo दुरापादनात् durāpādanāt
दुरापादनाभ्याम् durāpādanābhyām
दुरापादनेभ्यः durāpādanebhyaḥ
Genitivo दुरापादनस्य durāpādanasya
दुरापादनयोः durāpādanayoḥ
दुरापादनानाम् durāpādanānām
Locativo दुरापादने durāpādane
दुरापादनयोः durāpādanayoḥ
दुरापादनेषु durāpādaneṣu