Sanskrit tools

Sanskrit declension


Declension of दुरापादना durāpādanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरापादना durāpādanā
दुरापादने durāpādane
दुरापादनाः durāpādanāḥ
Vocative दुरापादने durāpādane
दुरापादने durāpādane
दुरापादनाः durāpādanāḥ
Accusative दुरापादनाम् durāpādanām
दुरापादने durāpādane
दुरापादनाः durāpādanāḥ
Instrumental दुरापादनया durāpādanayā
दुरापादनाभ्याम् durāpādanābhyām
दुरापादनाभिः durāpādanābhiḥ
Dative दुरापादनायै durāpādanāyai
दुरापादनाभ्याम् durāpādanābhyām
दुरापादनाभ्यः durāpādanābhyaḥ
Ablative दुरापादनायाः durāpādanāyāḥ
दुरापादनाभ्याम् durāpādanābhyām
दुरापादनाभ्यः durāpādanābhyaḥ
Genitive दुरापादनायाः durāpādanāyāḥ
दुरापादनयोः durāpādanayoḥ
दुरापादनानाम् durāpādanānām
Locative दुरापादनायाम् durāpādanāyām
दुरापादनयोः durāpādanayoḥ
दुरापादनासु durāpādanāsu