| Singular | Dual | Plural |
Nominativo |
दुरापादना
durāpādanā
|
दुरापादने
durāpādane
|
दुरापादनाः
durāpādanāḥ
|
Vocativo |
दुरापादने
durāpādane
|
दुरापादने
durāpādane
|
दुरापादनाः
durāpādanāḥ
|
Acusativo |
दुरापादनाम्
durāpādanām
|
दुरापादने
durāpādane
|
दुरापादनाः
durāpādanāḥ
|
Instrumental |
दुरापादनया
durāpādanayā
|
दुरापादनाभ्याम्
durāpādanābhyām
|
दुरापादनाभिः
durāpādanābhiḥ
|
Dativo |
दुरापादनायै
durāpādanāyai
|
दुरापादनाभ्याम्
durāpādanābhyām
|
दुरापादनाभ्यः
durāpādanābhyaḥ
|
Ablativo |
दुरापादनायाः
durāpādanāyāḥ
|
दुरापादनाभ्याम्
durāpādanābhyām
|
दुरापादनाभ्यः
durāpādanābhyaḥ
|
Genitivo |
दुरापादनायाः
durāpādanāyāḥ
|
दुरापादनयोः
durāpādanayoḥ
|
दुरापादनानाम्
durāpādanānām
|
Locativo |
दुरापादनायाम्
durāpādanāyām
|
दुरापादनयोः
durāpādanayoḥ
|
दुरापादनासु
durāpādanāsu
|