Sanskrit tools

Sanskrit declension


Declension of दुराबाधा durābādhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुराबाधा durābādhā
दुराबाधे durābādhe
दुराबाधाः durābādhāḥ
Vocative दुराबाधे durābādhe
दुराबाधे durābādhe
दुराबाधाः durābādhāḥ
Accusative दुराबाधाम् durābādhām
दुराबाधे durābādhe
दुराबाधाः durābādhāḥ
Instrumental दुराबाधया durābādhayā
दुराबाधाभ्याम् durābādhābhyām
दुराबाधाभिः durābādhābhiḥ
Dative दुराबाधायै durābādhāyai
दुराबाधाभ्याम् durābādhābhyām
दुराबाधाभ्यः durābādhābhyaḥ
Ablative दुराबाधायाः durābādhāyāḥ
दुराबाधाभ्याम् durābādhābhyām
दुराबाधाभ्यः durābādhābhyaḥ
Genitive दुराबाधायाः durābādhāyāḥ
दुराबाधयोः durābādhayoḥ
दुराबाधानाम् durābādhānām
Locative दुराबाधायाम् durābādhāyām
दुराबाधयोः durābādhayoḥ
दुराबाधासु durābādhāsu