| Singular | Dual | Plural |
Nominativo |
दुराबाधा
durābādhā
|
दुराबाधे
durābādhe
|
दुराबाधाः
durābādhāḥ
|
Vocativo |
दुराबाधे
durābādhe
|
दुराबाधे
durābādhe
|
दुराबाधाः
durābādhāḥ
|
Acusativo |
दुराबाधाम्
durābādhām
|
दुराबाधे
durābādhe
|
दुराबाधाः
durābādhāḥ
|
Instrumental |
दुराबाधया
durābādhayā
|
दुराबाधाभ्याम्
durābādhābhyām
|
दुराबाधाभिः
durābādhābhiḥ
|
Dativo |
दुराबाधायै
durābādhāyai
|
दुराबाधाभ्याम्
durābādhābhyām
|
दुराबाधाभ्यः
durābādhābhyaḥ
|
Ablativo |
दुराबाधायाः
durābādhāyāḥ
|
दुराबाधाभ्याम्
durābādhābhyām
|
दुराबाधाभ्यः
durābādhābhyaḥ
|
Genitivo |
दुराबाधायाः
durābādhāyāḥ
|
दुराबाधयोः
durābādhayoḥ
|
दुराबाधानाम्
durābādhānām
|
Locativo |
दुराबाधायाम्
durābādhāyām
|
दुराबाधयोः
durābādhayoḥ
|
दुराबाधासु
durābādhāsu
|