Sanskrit tools

Sanskrit declension


Declension of दुराराध durārādha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुराराधम् durārādham
दुराराधे durārādhe
दुराराधानि durārādhāni
Vocative दुराराध durārādha
दुराराधे durārādhe
दुराराधानि durārādhāni
Accusative दुराराधम् durārādham
दुराराधे durārādhe
दुराराधानि durārādhāni
Instrumental दुराराधेन durārādhena
दुराराधाभ्याम् durārādhābhyām
दुराराधैः durārādhaiḥ
Dative दुराराधाय durārādhāya
दुराराधाभ्याम् durārādhābhyām
दुराराधेभ्यः durārādhebhyaḥ
Ablative दुराराधात् durārādhāt
दुराराधाभ्याम् durārādhābhyām
दुराराधेभ्यः durārādhebhyaḥ
Genitive दुराराधस्य durārādhasya
दुराराधयोः durārādhayoḥ
दुराराधानाम् durārādhānām
Locative दुराराधे durārādhe
दुराराधयोः durārādhayoḥ
दुराराधेषु durārādheṣu