| Singular | Dual | Plural |
Nominative |
दुराराधम्
durārādham
|
दुराराधे
durārādhe
|
दुराराधानि
durārādhāni
|
Vocative |
दुराराध
durārādha
|
दुराराधे
durārādhe
|
दुराराधानि
durārādhāni
|
Accusative |
दुराराधम्
durārādham
|
दुराराधे
durārādhe
|
दुराराधानि
durārādhāni
|
Instrumental |
दुराराधेन
durārādhena
|
दुराराधाभ्याम्
durārādhābhyām
|
दुराराधैः
durārādhaiḥ
|
Dative |
दुराराधाय
durārādhāya
|
दुराराधाभ्याम्
durārādhābhyām
|
दुराराधेभ्यः
durārādhebhyaḥ
|
Ablative |
दुराराधात्
durārādhāt
|
दुराराधाभ्याम्
durārādhābhyām
|
दुराराधेभ्यः
durārādhebhyaḥ
|
Genitive |
दुराराधस्य
durārādhasya
|
दुराराधयोः
durārādhayoḥ
|
दुराराधानाम्
durārādhānām
|
Locative |
दुराराधे
durārādhe
|
दुराराधयोः
durārādhayoḥ
|
दुराराधेषु
durārādheṣu
|