| Singular | Dual | Plural |
Nominativo |
दुराराधम्
durārādham
|
दुराराधे
durārādhe
|
दुराराधानि
durārādhāni
|
Vocativo |
दुराराध
durārādha
|
दुराराधे
durārādhe
|
दुराराधानि
durārādhāni
|
Acusativo |
दुराराधम्
durārādham
|
दुराराधे
durārādhe
|
दुराराधानि
durārādhāni
|
Instrumental |
दुराराधेन
durārādhena
|
दुराराधाभ्याम्
durārādhābhyām
|
दुराराधैः
durārādhaiḥ
|
Dativo |
दुराराधाय
durārādhāya
|
दुराराधाभ्याम्
durārādhābhyām
|
दुराराधेभ्यः
durārādhebhyaḥ
|
Ablativo |
दुराराधात्
durārādhāt
|
दुराराधाभ्याम्
durārādhābhyām
|
दुराराधेभ्यः
durārādhebhyaḥ
|
Genitivo |
दुराराधस्य
durārādhasya
|
दुराराधयोः
durārādhayoḥ
|
दुराराधानाम्
durārādhānām
|
Locativo |
दुराराधे
durārādhe
|
दुराराधयोः
durārādhayoḥ
|
दुराराधेषु
durārādheṣu
|