| Singular | Dual | Plural |
Nominative |
दुराराध्यः
durārādhyaḥ
|
दुराराध्यौ
durārādhyau
|
दुराराध्याः
durārādhyāḥ
|
Vocative |
दुराराध्य
durārādhya
|
दुराराध्यौ
durārādhyau
|
दुराराध्याः
durārādhyāḥ
|
Accusative |
दुराराध्यम्
durārādhyam
|
दुराराध्यौ
durārādhyau
|
दुराराध्यान्
durārādhyān
|
Instrumental |
दुराराध्येन
durārādhyena
|
दुराराध्याभ्याम्
durārādhyābhyām
|
दुराराध्यैः
durārādhyaiḥ
|
Dative |
दुराराध्याय
durārādhyāya
|
दुराराध्याभ्याम्
durārādhyābhyām
|
दुराराध्येभ्यः
durārādhyebhyaḥ
|
Ablative |
दुराराध्यात्
durārādhyāt
|
दुराराध्याभ्याम्
durārādhyābhyām
|
दुराराध्येभ्यः
durārādhyebhyaḥ
|
Genitive |
दुराराध्यस्य
durārādhyasya
|
दुराराध्ययोः
durārādhyayoḥ
|
दुराराध्यानाम्
durārādhyānām
|
Locative |
दुराराध्ये
durārādhye
|
दुराराध्ययोः
durārādhyayoḥ
|
दुराराध्येषु
durārādhyeṣu
|