Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दुराराध्य durārādhya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुराराध्यः durārādhyaḥ
दुराराध्यौ durārādhyau
दुराराध्याः durārādhyāḥ
Vocativo दुराराध्य durārādhya
दुराराध्यौ durārādhyau
दुराराध्याः durārādhyāḥ
Acusativo दुराराध्यम् durārādhyam
दुराराध्यौ durārādhyau
दुराराध्यान् durārādhyān
Instrumental दुराराध्येन durārādhyena
दुराराध्याभ्याम् durārādhyābhyām
दुराराध्यैः durārādhyaiḥ
Dativo दुराराध्याय durārādhyāya
दुराराध्याभ्याम् durārādhyābhyām
दुराराध्येभ्यः durārādhyebhyaḥ
Ablativo दुराराध्यात् durārādhyāt
दुराराध्याभ्याम् durārādhyābhyām
दुराराध्येभ्यः durārādhyebhyaḥ
Genitivo दुराराध्यस्य durārādhyasya
दुराराध्ययोः durārādhyayoḥ
दुराराध्यानाम् durārādhyānām
Locativo दुराराध्ये durārādhye
दुराराध्ययोः durārādhyayoḥ
दुराराध्येषु durārādhyeṣu