| Singular | Dual | Plural |
Nominative |
दुराराध्या
durārādhyā
|
दुराराध्ये
durārādhye
|
दुराराध्याः
durārādhyāḥ
|
Vocative |
दुराराध्ये
durārādhye
|
दुराराध्ये
durārādhye
|
दुराराध्याः
durārādhyāḥ
|
Accusative |
दुराराध्याम्
durārādhyām
|
दुराराध्ये
durārādhye
|
दुराराध्याः
durārādhyāḥ
|
Instrumental |
दुराराध्यया
durārādhyayā
|
दुराराध्याभ्याम्
durārādhyābhyām
|
दुराराध्याभिः
durārādhyābhiḥ
|
Dative |
दुराराध्यायै
durārādhyāyai
|
दुराराध्याभ्याम्
durārādhyābhyām
|
दुराराध्याभ्यः
durārādhyābhyaḥ
|
Ablative |
दुराराध्यायाः
durārādhyāyāḥ
|
दुराराध्याभ्याम्
durārādhyābhyām
|
दुराराध्याभ्यः
durārādhyābhyaḥ
|
Genitive |
दुराराध्यायाः
durārādhyāyāḥ
|
दुराराध्ययोः
durārādhyayoḥ
|
दुराराध्यानाम्
durārādhyānām
|
Locative |
दुराराध्यायाम्
durārādhyāyām
|
दुराराध्ययोः
durārādhyayoḥ
|
दुराराध्यासु
durārādhyāsu
|