Sanskrit tools

Sanskrit declension


Declension of दुराराध्या durārādhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुराराध्या durārādhyā
दुराराध्ये durārādhye
दुराराध्याः durārādhyāḥ
Vocative दुराराध्ये durārādhye
दुराराध्ये durārādhye
दुराराध्याः durārādhyāḥ
Accusative दुराराध्याम् durārādhyām
दुराराध्ये durārādhye
दुराराध्याः durārādhyāḥ
Instrumental दुराराध्यया durārādhyayā
दुराराध्याभ्याम् durārādhyābhyām
दुराराध्याभिः durārādhyābhiḥ
Dative दुराराध्यायै durārādhyāyai
दुराराध्याभ्याम् durārādhyābhyām
दुराराध्याभ्यः durārādhyābhyaḥ
Ablative दुराराध्यायाः durārādhyāyāḥ
दुराराध्याभ्याम् durārādhyābhyām
दुराराध्याभ्यः durārādhyābhyaḥ
Genitive दुराराध्यायाः durārādhyāyāḥ
दुराराध्ययोः durārādhyayoḥ
दुराराध्यानाम् durārādhyānām
Locative दुराराध्यायाम् durārādhyāyām
दुराराध्ययोः durārādhyayoḥ
दुराराध्यासु durārādhyāsu