| Singular | Dual | Plural |
Nominativo |
दुराराध्या
durārādhyā
|
दुराराध्ये
durārādhye
|
दुराराध्याः
durārādhyāḥ
|
Vocativo |
दुराराध्ये
durārādhye
|
दुराराध्ये
durārādhye
|
दुराराध्याः
durārādhyāḥ
|
Acusativo |
दुराराध्याम्
durārādhyām
|
दुराराध्ये
durārādhye
|
दुराराध्याः
durārādhyāḥ
|
Instrumental |
दुराराध्यया
durārādhyayā
|
दुराराध्याभ्याम्
durārādhyābhyām
|
दुराराध्याभिः
durārādhyābhiḥ
|
Dativo |
दुराराध्यायै
durārādhyāyai
|
दुराराध्याभ्याम्
durārādhyābhyām
|
दुराराध्याभ्यः
durārādhyābhyaḥ
|
Ablativo |
दुराराध्यायाः
durārādhyāyāḥ
|
दुराराध्याभ्याम्
durārādhyābhyām
|
दुराराध्याभ्यः
durārādhyābhyaḥ
|
Genitivo |
दुराराध्यायाः
durārādhyāyāḥ
|
दुराराध्ययोः
durārādhyayoḥ
|
दुराराध्यानाम्
durārādhyānām
|
Locativo |
दुराराध्यायाम्
durārādhyāyām
|
दुराराध्ययोः
durārādhyayoḥ
|
दुराराध्यासु
durārādhyāsu
|