Sanskrit tools

Sanskrit declension


Declension of दुरालभा durālabhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरालभा durālabhā
दुरालभे durālabhe
दुरालभाः durālabhāḥ
Vocative दुरालभे durālabhe
दुरालभे durālabhe
दुरालभाः durālabhāḥ
Accusative दुरालभाम् durālabhām
दुरालभे durālabhe
दुरालभाः durālabhāḥ
Instrumental दुरालभया durālabhayā
दुरालभाभ्याम् durālabhābhyām
दुरालभाभिः durālabhābhiḥ
Dative दुरालभायै durālabhāyai
दुरालभाभ्याम् durālabhābhyām
दुरालभाभ्यः durālabhābhyaḥ
Ablative दुरालभायाः durālabhāyāḥ
दुरालभाभ्याम् durālabhābhyām
दुरालभाभ्यः durālabhābhyaḥ
Genitive दुरालभायाः durālabhāyāḥ
दुरालभयोः durālabhayoḥ
दुरालभानाम् durālabhānām
Locative दुरालभायाम् durālabhāyām
दुरालभयोः durālabhayoḥ
दुरालभासु durālabhāsu