| Singular | Dual | Plural |
Nominativo |
दुरालभा
durālabhā
|
दुरालभे
durālabhe
|
दुरालभाः
durālabhāḥ
|
Vocativo |
दुरालभे
durālabhe
|
दुरालभे
durālabhe
|
दुरालभाः
durālabhāḥ
|
Acusativo |
दुरालभाम्
durālabhām
|
दुरालभे
durālabhe
|
दुरालभाः
durālabhāḥ
|
Instrumental |
दुरालभया
durālabhayā
|
दुरालभाभ्याम्
durālabhābhyām
|
दुरालभाभिः
durālabhābhiḥ
|
Dativo |
दुरालभायै
durālabhāyai
|
दुरालभाभ्याम्
durālabhābhyām
|
दुरालभाभ्यः
durālabhābhyaḥ
|
Ablativo |
दुरालभायाः
durālabhāyāḥ
|
दुरालभाभ्याम्
durālabhābhyām
|
दुरालभाभ्यः
durālabhābhyaḥ
|
Genitivo |
दुरालभायाः
durālabhāyāḥ
|
दुरालभयोः
durālabhayoḥ
|
दुरालभानाम्
durālabhānām
|
Locativo |
दुरालभायाम्
durālabhāyām
|
दुरालभयोः
durālabhayoḥ
|
दुरालभासु
durālabhāsu
|