Sanskrit tools

Sanskrit declension


Declension of दुरालाप durālāpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरालापः durālāpaḥ
दुरालापौ durālāpau
दुरालापाः durālāpāḥ
Vocative दुरालाप durālāpa
दुरालापौ durālāpau
दुरालापाः durālāpāḥ
Accusative दुरालापम् durālāpam
दुरालापौ durālāpau
दुरालापान् durālāpān
Instrumental दुरालापेन durālāpena
दुरालापाभ्याम् durālāpābhyām
दुरालापैः durālāpaiḥ
Dative दुरालापाय durālāpāya
दुरालापाभ्याम् durālāpābhyām
दुरालापेभ्यः durālāpebhyaḥ
Ablative दुरालापात् durālāpāt
दुरालापाभ्याम् durālāpābhyām
दुरालापेभ्यः durālāpebhyaḥ
Genitive दुरालापस्य durālāpasya
दुरालापयोः durālāpayoḥ
दुरालापानाम् durālāpānām
Locative दुरालापे durālāpe
दुरालापयोः durālāpayoḥ
दुरालापेषु durālāpeṣu