| Singular | Dual | Plural |
Nominativo |
दुरालापः
durālāpaḥ
|
दुरालापौ
durālāpau
|
दुरालापाः
durālāpāḥ
|
Vocativo |
दुरालाप
durālāpa
|
दुरालापौ
durālāpau
|
दुरालापाः
durālāpāḥ
|
Acusativo |
दुरालापम्
durālāpam
|
दुरालापौ
durālāpau
|
दुरालापान्
durālāpān
|
Instrumental |
दुरालापेन
durālāpena
|
दुरालापाभ्याम्
durālāpābhyām
|
दुरालापैः
durālāpaiḥ
|
Dativo |
दुरालापाय
durālāpāya
|
दुरालापाभ्याम्
durālāpābhyām
|
दुरालापेभ्यः
durālāpebhyaḥ
|
Ablativo |
दुरालापात्
durālāpāt
|
दुरालापाभ्याम्
durālāpābhyām
|
दुरालापेभ्यः
durālāpebhyaḥ
|
Genitivo |
दुरालापस्य
durālāpasya
|
दुरालापयोः
durālāpayoḥ
|
दुरालापानाम्
durālāpānām
|
Locativo |
दुरालापे
durālāpe
|
दुरालापयोः
durālāpayoḥ
|
दुरालापेषु
durālāpeṣu
|