| Singular | Dual | Plural |
Nominative |
दुराशंसी
durāśaṁsī
|
दुराशंसिनौ
durāśaṁsinau
|
दुराशंसिनः
durāśaṁsinaḥ
|
Vocative |
दुराशंसिन्
durāśaṁsin
|
दुराशंसिनौ
durāśaṁsinau
|
दुराशंसिनः
durāśaṁsinaḥ
|
Accusative |
दुराशंसिनम्
durāśaṁsinam
|
दुराशंसिनौ
durāśaṁsinau
|
दुराशंसिनः
durāśaṁsinaḥ
|
Instrumental |
दुराशंसिना
durāśaṁsinā
|
दुराशंसिभ्याम्
durāśaṁsibhyām
|
दुराशंसिभिः
durāśaṁsibhiḥ
|
Dative |
दुराशंसिने
durāśaṁsine
|
दुराशंसिभ्याम्
durāśaṁsibhyām
|
दुराशंसिभ्यः
durāśaṁsibhyaḥ
|
Ablative |
दुराशंसिनः
durāśaṁsinaḥ
|
दुराशंसिभ्याम्
durāśaṁsibhyām
|
दुराशंसिभ्यः
durāśaṁsibhyaḥ
|
Genitive |
दुराशंसिनः
durāśaṁsinaḥ
|
दुराशंसिनोः
durāśaṁsinoḥ
|
दुराशंसिनाम्
durāśaṁsinām
|
Locative |
दुराशंसिनि
durāśaṁsini
|
दुराशंसिनोः
durāśaṁsinoḥ
|
दुराशंसिषु
durāśaṁsiṣu
|