| Singular | Dual | Plural |
Nominativo |
दुराशंसी
durāśaṁsī
|
दुराशंसिनौ
durāśaṁsinau
|
दुराशंसिनः
durāśaṁsinaḥ
|
Vocativo |
दुराशंसिन्
durāśaṁsin
|
दुराशंसिनौ
durāśaṁsinau
|
दुराशंसिनः
durāśaṁsinaḥ
|
Acusativo |
दुराशंसिनम्
durāśaṁsinam
|
दुराशंसिनौ
durāśaṁsinau
|
दुराशंसिनः
durāśaṁsinaḥ
|
Instrumental |
दुराशंसिना
durāśaṁsinā
|
दुराशंसिभ्याम्
durāśaṁsibhyām
|
दुराशंसिभिः
durāśaṁsibhiḥ
|
Dativo |
दुराशंसिने
durāśaṁsine
|
दुराशंसिभ्याम्
durāśaṁsibhyām
|
दुराशंसिभ्यः
durāśaṁsibhyaḥ
|
Ablativo |
दुराशंसिनः
durāśaṁsinaḥ
|
दुराशंसिभ्याम्
durāśaṁsibhyām
|
दुराशंसिभ्यः
durāśaṁsibhyaḥ
|
Genitivo |
दुराशंसिनः
durāśaṁsinaḥ
|
दुराशंसिनोः
durāśaṁsinoḥ
|
दुराशंसिनाम्
durāśaṁsinām
|
Locativo |
दुराशंसिनि
durāśaṁsini
|
दुराशंसिनोः
durāśaṁsinoḥ
|
दुराशंसिषु
durāśaṁsiṣu
|