Sanskrit tools

Sanskrit declension


Declension of दुरासद durāsada, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरासदम् durāsadam
दुरासदे durāsade
दुरासदानि durāsadāni
Vocative दुरासद durāsada
दुरासदे durāsade
दुरासदानि durāsadāni
Accusative दुरासदम् durāsadam
दुरासदे durāsade
दुरासदानि durāsadāni
Instrumental दुरासदेन durāsadena
दुरासदाभ्याम् durāsadābhyām
दुरासदैः durāsadaiḥ
Dative दुरासदाय durāsadāya
दुरासदाभ्याम् durāsadābhyām
दुरासदेभ्यः durāsadebhyaḥ
Ablative दुरासदात् durāsadāt
दुरासदाभ्याम् durāsadābhyām
दुरासदेभ्यः durāsadebhyaḥ
Genitive दुरासदस्य durāsadasya
दुरासदयोः durāsadayoḥ
दुरासदानाम् durāsadānām
Locative दुरासदे durāsade
दुरासदयोः durāsadayoḥ
दुरासदेषु durāsadeṣu