Singular | Dual | Plural | |
Nominativo |
दुरासदम्
durāsadam |
दुरासदे
durāsade |
दुरासदानि
durāsadāni |
Vocativo |
दुरासद
durāsada |
दुरासदे
durāsade |
दुरासदानि
durāsadāni |
Acusativo |
दुरासदम्
durāsadam |
दुरासदे
durāsade |
दुरासदानि
durāsadāni |
Instrumental |
दुरासदेन
durāsadena |
दुरासदाभ्याम्
durāsadābhyām |
दुरासदैः
durāsadaiḥ |
Dativo |
दुरासदाय
durāsadāya |
दुरासदाभ्याम्
durāsadābhyām |
दुरासदेभ्यः
durāsadebhyaḥ |
Ablativo |
दुरासदात्
durāsadāt |
दुरासदाभ्याम्
durāsadābhyām |
दुरासदेभ्यः
durāsadebhyaḥ |
Genitivo |
दुरासदस्य
durāsadasya |
दुरासदयोः
durāsadayoḥ |
दुरासदानाम्
durāsadānām |
Locativo |
दुरासदे
durāsade |
दुरासदयोः
durāsadayoḥ |
दुरासदेषु
durāsadeṣu |