Sanskrit tools

Sanskrit declension


Declension of दुरासित durāsita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरासितम् durāsitam
दुरासिते durāsite
दुरासितानि durāsitāni
Vocative दुरासित durāsita
दुरासिते durāsite
दुरासितानि durāsitāni
Accusative दुरासितम् durāsitam
दुरासिते durāsite
दुरासितानि durāsitāni
Instrumental दुरासितेन durāsitena
दुरासिताभ्याम् durāsitābhyām
दुरासितैः durāsitaiḥ
Dative दुरासिताय durāsitāya
दुरासिताभ्याम् durāsitābhyām
दुरासितेभ्यः durāsitebhyaḥ
Ablative दुरासितात् durāsitāt
दुरासिताभ्याम् durāsitābhyām
दुरासितेभ्यः durāsitebhyaḥ
Genitive दुरासितस्य durāsitasya
दुरासितयोः durāsitayoḥ
दुरासितानाम् durāsitānām
Locative दुरासिते durāsite
दुरासितयोः durāsitayoḥ
दुरासितेषु durāsiteṣu