| Singular | Dual | Plural |
Nominativo |
दुरासितम्
durāsitam
|
दुरासिते
durāsite
|
दुरासितानि
durāsitāni
|
Vocativo |
दुरासित
durāsita
|
दुरासिते
durāsite
|
दुरासितानि
durāsitāni
|
Acusativo |
दुरासितम्
durāsitam
|
दुरासिते
durāsite
|
दुरासितानि
durāsitāni
|
Instrumental |
दुरासितेन
durāsitena
|
दुरासिताभ्याम्
durāsitābhyām
|
दुरासितैः
durāsitaiḥ
|
Dativo |
दुरासिताय
durāsitāya
|
दुरासिताभ्याम्
durāsitābhyām
|
दुरासितेभ्यः
durāsitebhyaḥ
|
Ablativo |
दुरासितात्
durāsitāt
|
दुरासिताभ्याम्
durāsitābhyām
|
दुरासितेभ्यः
durāsitebhyaḥ
|
Genitivo |
दुरासितस्य
durāsitasya
|
दुरासितयोः
durāsitayoḥ
|
दुरासितानाम्
durāsitānām
|
Locativo |
दुरासिते
durāsite
|
दुरासितयोः
durāsitayoḥ
|
दुरासितेषु
durāsiteṣu
|