Sanskrit tools

Sanskrit declension


Declension of दुरितक्षय duritakṣaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरितक्षयः duritakṣayaḥ
दुरितक्षयौ duritakṣayau
दुरितक्षयाः duritakṣayāḥ
Vocative दुरितक्षय duritakṣaya
दुरितक्षयौ duritakṣayau
दुरितक्षयाः duritakṣayāḥ
Accusative दुरितक्षयम् duritakṣayam
दुरितक्षयौ duritakṣayau
दुरितक्षयान् duritakṣayān
Instrumental दुरितक्षयेण duritakṣayeṇa
दुरितक्षयाभ्याम् duritakṣayābhyām
दुरितक्षयैः duritakṣayaiḥ
Dative दुरितक्षयाय duritakṣayāya
दुरितक्षयाभ्याम् duritakṣayābhyām
दुरितक्षयेभ्यः duritakṣayebhyaḥ
Ablative दुरितक्षयात् duritakṣayāt
दुरितक्षयाभ्याम् duritakṣayābhyām
दुरितक्षयेभ्यः duritakṣayebhyaḥ
Genitive दुरितक्षयस्य duritakṣayasya
दुरितक्षययोः duritakṣayayoḥ
दुरितक्षयाणाम् duritakṣayāṇām
Locative दुरितक्षये duritakṣaye
दुरितक्षययोः duritakṣayayoḥ
दुरितक्षयेषु duritakṣayeṣu