Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुरितक्षय duritakṣaya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुरितक्षयः duritakṣayaḥ
दुरितक्षयौ duritakṣayau
दुरितक्षयाः duritakṣayāḥ
Vocativo दुरितक्षय duritakṣaya
दुरितक्षयौ duritakṣayau
दुरितक्षयाः duritakṣayāḥ
Acusativo दुरितक्षयम् duritakṣayam
दुरितक्षयौ duritakṣayau
दुरितक्षयान् duritakṣayān
Instrumental दुरितक्षयेण duritakṣayeṇa
दुरितक्षयाभ्याम् duritakṣayābhyām
दुरितक्षयैः duritakṣayaiḥ
Dativo दुरितक्षयाय duritakṣayāya
दुरितक्षयाभ्याम् duritakṣayābhyām
दुरितक्षयेभ्यः duritakṣayebhyaḥ
Ablativo दुरितक्षयात् duritakṣayāt
दुरितक्षयाभ्याम् duritakṣayābhyām
दुरितक्षयेभ्यः duritakṣayebhyaḥ
Genitivo दुरितक्षयस्य duritakṣayasya
दुरितक्षययोः duritakṣayayoḥ
दुरितक्षयाणाम् duritakṣayāṇām
Locativo दुरितक्षये duritakṣaye
दुरितक्षययोः duritakṣayayoḥ
दुरितक्षयेषु duritakṣayeṣu