| Singular | Dual | Plural |
Nominativo |
दुरितक्षयः
duritakṣayaḥ
|
दुरितक्षयौ
duritakṣayau
|
दुरितक्षयाः
duritakṣayāḥ
|
Vocativo |
दुरितक्षय
duritakṣaya
|
दुरितक्षयौ
duritakṣayau
|
दुरितक्षयाः
duritakṣayāḥ
|
Acusativo |
दुरितक्षयम्
duritakṣayam
|
दुरितक्षयौ
duritakṣayau
|
दुरितक्षयान्
duritakṣayān
|
Instrumental |
दुरितक्षयेण
duritakṣayeṇa
|
दुरितक्षयाभ्याम्
duritakṣayābhyām
|
दुरितक्षयैः
duritakṣayaiḥ
|
Dativo |
दुरितक्षयाय
duritakṣayāya
|
दुरितक्षयाभ्याम्
duritakṣayābhyām
|
दुरितक्षयेभ्यः
duritakṣayebhyaḥ
|
Ablativo |
दुरितक्षयात्
duritakṣayāt
|
दुरितक्षयाभ्याम्
duritakṣayābhyām
|
दुरितक्षयेभ्यः
duritakṣayebhyaḥ
|
Genitivo |
दुरितक्षयस्य
duritakṣayasya
|
दुरितक्षययोः
duritakṣayayoḥ
|
दुरितक्षयाणाम्
duritakṣayāṇām
|
Locativo |
दुरितक्षये
duritakṣaye
|
दुरितक्षययोः
duritakṣayayoḥ
|
दुरितक्षयेषु
duritakṣayeṣu
|