Sanskrit tools

Sanskrit declension


Declension of दुरितात्मा duritātmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरितात्मा duritātmā
दुरितात्मे duritātme
दुरितात्माः duritātmāḥ
Vocative दुरितात्मे duritātme
दुरितात्मे duritātme
दुरितात्माः duritātmāḥ
Accusative दुरितात्माम् duritātmām
दुरितात्मे duritātme
दुरितात्माः duritātmāḥ
Instrumental दुरितात्मया duritātmayā
दुरितात्माभ्याम् duritātmābhyām
दुरितात्माभिः duritātmābhiḥ
Dative दुरितात्मायै duritātmāyai
दुरितात्माभ्याम् duritātmābhyām
दुरितात्माभ्यः duritātmābhyaḥ
Ablative दुरितात्मायाः duritātmāyāḥ
दुरितात्माभ्याम् duritātmābhyām
दुरितात्माभ्यः duritātmābhyaḥ
Genitive दुरितात्मायाः duritātmāyāḥ
दुरितात्मयोः duritātmayoḥ
दुरितात्मानाम् duritātmānām
Locative दुरितात्मायाम् duritātmāyām
दुरितात्मयोः duritātmayoḥ
दुरितात्मासु duritātmāsu