| Singular | Dual | Plural |
Nominativo |
दुरितात्मा
duritātmā
|
दुरितात्मे
duritātme
|
दुरितात्माः
duritātmāḥ
|
Vocativo |
दुरितात्मे
duritātme
|
दुरितात्मे
duritātme
|
दुरितात्माः
duritātmāḥ
|
Acusativo |
दुरितात्माम्
duritātmām
|
दुरितात्मे
duritātme
|
दुरितात्माः
duritātmāḥ
|
Instrumental |
दुरितात्मया
duritātmayā
|
दुरितात्माभ्याम्
duritātmābhyām
|
दुरितात्माभिः
duritātmābhiḥ
|
Dativo |
दुरितात्मायै
duritātmāyai
|
दुरितात्माभ्याम्
duritātmābhyām
|
दुरितात्माभ्यः
duritātmābhyaḥ
|
Ablativo |
दुरितात्मायाः
duritātmāyāḥ
|
दुरितात्माभ्याम्
duritātmābhyām
|
दुरितात्माभ्यः
duritātmābhyaḥ
|
Genitivo |
दुरितात्मायाः
duritātmāyāḥ
|
दुरितात्मयोः
duritātmayoḥ
|
दुरितात्मानाम्
duritātmānām
|
Locativo |
दुरितात्मायाम्
duritātmāyām
|
दुरितात्मयोः
duritātmayoḥ
|
दुरितात्मासु
duritātmāsu
|