Sanskrit tools

Sanskrit declension


Declension of दुरितार्णव duritārṇava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरितार्णवः duritārṇavaḥ
दुरितार्णवौ duritārṇavau
दुरितार्णवाः duritārṇavāḥ
Vocative दुरितार्णव duritārṇava
दुरितार्णवौ duritārṇavau
दुरितार्णवाः duritārṇavāḥ
Accusative दुरितार्णवम् duritārṇavam
दुरितार्णवौ duritārṇavau
दुरितार्णवान् duritārṇavān
Instrumental दुरितार्णवेन duritārṇavena
दुरितार्णवाभ्याम् duritārṇavābhyām
दुरितार्णवैः duritārṇavaiḥ
Dative दुरितार्णवाय duritārṇavāya
दुरितार्णवाभ्याम् duritārṇavābhyām
दुरितार्णवेभ्यः duritārṇavebhyaḥ
Ablative दुरितार्णवात् duritārṇavāt
दुरितार्णवाभ्याम् duritārṇavābhyām
दुरितार्णवेभ्यः duritārṇavebhyaḥ
Genitive दुरितार्णवस्य duritārṇavasya
दुरितार्णवयोः duritārṇavayoḥ
दुरितार्णवानाम् duritārṇavānām
Locative दुरितार्णवे duritārṇave
दुरितार्णवयोः duritārṇavayoḥ
दुरितार्णवेषु duritārṇaveṣu