| Singular | Dual | Plural |
Nominativo |
दुरितार्णवः
duritārṇavaḥ
|
दुरितार्णवौ
duritārṇavau
|
दुरितार्णवाः
duritārṇavāḥ
|
Vocativo |
दुरितार्णव
duritārṇava
|
दुरितार्णवौ
duritārṇavau
|
दुरितार्णवाः
duritārṇavāḥ
|
Acusativo |
दुरितार्णवम्
duritārṇavam
|
दुरितार्णवौ
duritārṇavau
|
दुरितार्णवान्
duritārṇavān
|
Instrumental |
दुरितार्णवेन
duritārṇavena
|
दुरितार्णवाभ्याम्
duritārṇavābhyām
|
दुरितार्णवैः
duritārṇavaiḥ
|
Dativo |
दुरितार्णवाय
duritārṇavāya
|
दुरितार्णवाभ्याम्
duritārṇavābhyām
|
दुरितार्णवेभ्यः
duritārṇavebhyaḥ
|
Ablativo |
दुरितार्णवात्
duritārṇavāt
|
दुरितार्णवाभ्याम्
duritārṇavābhyām
|
दुरितार्णवेभ्यः
duritārṇavebhyaḥ
|
Genitivo |
दुरितार्णवस्य
duritārṇavasya
|
दुरितार्णवयोः
duritārṇavayoḥ
|
दुरितार्णवानाम्
duritārṇavānām
|
Locativo |
दुरितार्णवे
duritārṇave
|
दुरितार्णवयोः
duritārṇavayoḥ
|
दुरितार्णवेषु
duritārṇaveṣu
|