Singular | Dual | Plural | |
Nominative |
दुरुदया
durudayā |
दुरुदये
durudaye |
दुरुदयाः
durudayāḥ |
Vocative |
दुरुदये
durudaye |
दुरुदये
durudaye |
दुरुदयाः
durudayāḥ |
Accusative |
दुरुदयाम्
durudayām |
दुरुदये
durudaye |
दुरुदयाः
durudayāḥ |
Instrumental |
दुरुदयया
durudayayā |
दुरुदयाभ्याम्
durudayābhyām |
दुरुदयाभिः
durudayābhiḥ |
Dative |
दुरुदयायै
durudayāyai |
दुरुदयाभ्याम्
durudayābhyām |
दुरुदयाभ्यः
durudayābhyaḥ |
Ablative |
दुरुदयायाः
durudayāyāḥ |
दुरुदयाभ्याम्
durudayābhyām |
दुरुदयाभ्यः
durudayābhyaḥ |
Genitive |
दुरुदयायाः
durudayāyāḥ |
दुरुदययोः
durudayayoḥ |
दुरुदयानाम्
durudayānām |
Locative |
दुरुदयायाम्
durudayāyām |
दुरुदययोः
durudayayoḥ |
दुरुदयासु
durudayāsu |