Sanskrit tools

Sanskrit declension


Declension of दुरुदया durudayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरुदया durudayā
दुरुदये durudaye
दुरुदयाः durudayāḥ
Vocative दुरुदये durudaye
दुरुदये durudaye
दुरुदयाः durudayāḥ
Accusative दुरुदयाम् durudayām
दुरुदये durudaye
दुरुदयाः durudayāḥ
Instrumental दुरुदयया durudayayā
दुरुदयाभ्याम् durudayābhyām
दुरुदयाभिः durudayābhiḥ
Dative दुरुदयायै durudayāyai
दुरुदयाभ्याम् durudayābhyām
दुरुदयाभ्यः durudayābhyaḥ
Ablative दुरुदयायाः durudayāyāḥ
दुरुदयाभ्याम् durudayābhyām
दुरुदयाभ्यः durudayābhyaḥ
Genitive दुरुदयायाः durudayāyāḥ
दुरुदययोः durudayayoḥ
दुरुदयानाम् durudayānām
Locative दुरुदयायाम् durudayāyām
दुरुदययोः durudayayoḥ
दुरुदयासु durudayāsu