Singular | Dual | Plural | |
Nominativo |
दुरुदया
durudayā |
दुरुदये
durudaye |
दुरुदयाः
durudayāḥ |
Vocativo |
दुरुदये
durudaye |
दुरुदये
durudaye |
दुरुदयाः
durudayāḥ |
Acusativo |
दुरुदयाम्
durudayām |
दुरुदये
durudaye |
दुरुदयाः
durudayāḥ |
Instrumental |
दुरुदयया
durudayayā |
दुरुदयाभ्याम्
durudayābhyām |
दुरुदयाभिः
durudayābhiḥ |
Dativo |
दुरुदयायै
durudayāyai |
दुरुदयाभ्याम्
durudayābhyām |
दुरुदयाभ्यः
durudayābhyaḥ |
Ablativo |
दुरुदयायाः
durudayāyāḥ |
दुरुदयाभ्याम्
durudayābhyām |
दुरुदयाभ्यः
durudayābhyaḥ |
Genitivo |
दुरुदयायाः
durudayāyāḥ |
दुरुदययोः
durudayayoḥ |
दुरुदयानाम्
durudayānām |
Locativo |
दुरुदयायाम्
durudayāyām |
दुरुदययोः
durudayayoḥ |
दुरुदयासु
durudayāsu |