Sanskrit tools

Sanskrit declension


Declension of दुरुदाहरा durudāharā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरुदाहरा durudāharā
दुरुदाहरे durudāhare
दुरुदाहराः durudāharāḥ
Vocative दुरुदाहरे durudāhare
दुरुदाहरे durudāhare
दुरुदाहराः durudāharāḥ
Accusative दुरुदाहराम् durudāharām
दुरुदाहरे durudāhare
दुरुदाहराः durudāharāḥ
Instrumental दुरुदाहरया durudāharayā
दुरुदाहराभ्याम् durudāharābhyām
दुरुदाहराभिः durudāharābhiḥ
Dative दुरुदाहरायै durudāharāyai
दुरुदाहराभ्याम् durudāharābhyām
दुरुदाहराभ्यः durudāharābhyaḥ
Ablative दुरुदाहरायाः durudāharāyāḥ
दुरुदाहराभ्याम् durudāharābhyām
दुरुदाहराभ्यः durudāharābhyaḥ
Genitive दुरुदाहरायाः durudāharāyāḥ
दुरुदाहरयोः durudāharayoḥ
दुरुदाहराणाम् durudāharāṇām
Locative दुरुदाहरायाम् durudāharāyām
दुरुदाहरयोः durudāharayoḥ
दुरुदाहरासु durudāharāsu