| Singular | Dual | Plural |
Nominativo |
दुरुदाहरा
durudāharā
|
दुरुदाहरे
durudāhare
|
दुरुदाहराः
durudāharāḥ
|
Vocativo |
दुरुदाहरे
durudāhare
|
दुरुदाहरे
durudāhare
|
दुरुदाहराः
durudāharāḥ
|
Acusativo |
दुरुदाहराम्
durudāharām
|
दुरुदाहरे
durudāhare
|
दुरुदाहराः
durudāharāḥ
|
Instrumental |
दुरुदाहरया
durudāharayā
|
दुरुदाहराभ्याम्
durudāharābhyām
|
दुरुदाहराभिः
durudāharābhiḥ
|
Dativo |
दुरुदाहरायै
durudāharāyai
|
दुरुदाहराभ्याम्
durudāharābhyām
|
दुरुदाहराभ्यः
durudāharābhyaḥ
|
Ablativo |
दुरुदाहरायाः
durudāharāyāḥ
|
दुरुदाहराभ्याम्
durudāharābhyām
|
दुरुदाहराभ्यः
durudāharābhyaḥ
|
Genitivo |
दुरुदाहरायाः
durudāharāyāḥ
|
दुरुदाहरयोः
durudāharayoḥ
|
दुरुदाहराणाम्
durudāharāṇām
|
Locativo |
दुरुदाहरायाम्
durudāharāyām
|
दुरुदाहरयोः
durudāharayoḥ
|
दुरुदाहरासु
durudāharāsu
|