Sanskrit tools

Sanskrit declension


Declension of दुरुपपादा durupapādā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरुपपादा durupapādā
दुरुपपादे durupapāde
दुरुपपादाः durupapādāḥ
Vocative दुरुपपादे durupapāde
दुरुपपादे durupapāde
दुरुपपादाः durupapādāḥ
Accusative दुरुपपादाम् durupapādām
दुरुपपादे durupapāde
दुरुपपादाः durupapādāḥ
Instrumental दुरुपपादया durupapādayā
दुरुपपादाभ्याम् durupapādābhyām
दुरुपपादाभिः durupapādābhiḥ
Dative दुरुपपादायै durupapādāyai
दुरुपपादाभ्याम् durupapādābhyām
दुरुपपादाभ्यः durupapādābhyaḥ
Ablative दुरुपपादायाः durupapādāyāḥ
दुरुपपादाभ्याम् durupapādābhyām
दुरुपपादाभ्यः durupapādābhyaḥ
Genitive दुरुपपादायाः durupapādāyāḥ
दुरुपपादयोः durupapādayoḥ
दुरुपपादानाम् durupapādānām
Locative दुरुपपादायाम् durupapādāyām
दुरुपपादयोः durupapādayoḥ
दुरुपपादासु durupapādāsu