| Singular | Dual | Plural |
Nominativo |
दुरुपपादा
durupapādā
|
दुरुपपादे
durupapāde
|
दुरुपपादाः
durupapādāḥ
|
Vocativo |
दुरुपपादे
durupapāde
|
दुरुपपादे
durupapāde
|
दुरुपपादाः
durupapādāḥ
|
Acusativo |
दुरुपपादाम्
durupapādām
|
दुरुपपादे
durupapāde
|
दुरुपपादाः
durupapādāḥ
|
Instrumental |
दुरुपपादया
durupapādayā
|
दुरुपपादाभ्याम्
durupapādābhyām
|
दुरुपपादाभिः
durupapādābhiḥ
|
Dativo |
दुरुपपादायै
durupapādāyai
|
दुरुपपादाभ्याम्
durupapādābhyām
|
दुरुपपादाभ्यः
durupapādābhyaḥ
|
Ablativo |
दुरुपपादायाः
durupapādāyāḥ
|
दुरुपपादाभ्याम्
durupapādābhyām
|
दुरुपपादाभ्यः
durupapādābhyaḥ
|
Genitivo |
दुरुपपादायाः
durupapādāyāḥ
|
दुरुपपादयोः
durupapādayoḥ
|
दुरुपपादानाम्
durupapādānām
|
Locativo |
दुरुपपादायाम्
durupapādāyām
|
दुरुपपादयोः
durupapādayoḥ
|
दुरुपपादासु
durupapādāsu
|