| Singular | Dual | Plural |
Nominative |
दुरुपपादम्
durupapādam
|
दुरुपपादे
durupapāde
|
दुरुपपादानि
durupapādāni
|
Vocative |
दुरुपपाद
durupapāda
|
दुरुपपादे
durupapāde
|
दुरुपपादानि
durupapādāni
|
Accusative |
दुरुपपादम्
durupapādam
|
दुरुपपादे
durupapāde
|
दुरुपपादानि
durupapādāni
|
Instrumental |
दुरुपपादेन
durupapādena
|
दुरुपपादाभ्याम्
durupapādābhyām
|
दुरुपपादैः
durupapādaiḥ
|
Dative |
दुरुपपादाय
durupapādāya
|
दुरुपपादाभ्याम्
durupapādābhyām
|
दुरुपपादेभ्यः
durupapādebhyaḥ
|
Ablative |
दुरुपपादात्
durupapādāt
|
दुरुपपादाभ्याम्
durupapādābhyām
|
दुरुपपादेभ्यः
durupapādebhyaḥ
|
Genitive |
दुरुपपादस्य
durupapādasya
|
दुरुपपादयोः
durupapādayoḥ
|
दुरुपपादानाम्
durupapādānām
|
Locative |
दुरुपपादे
durupapāde
|
दुरुपपादयोः
durupapādayoḥ
|
दुरुपपादेषु
durupapādeṣu
|