Sanskrit tools

Sanskrit declension


Declension of दुरुपपाद durupapāda, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरुपपादम् durupapādam
दुरुपपादे durupapāde
दुरुपपादानि durupapādāni
Vocative दुरुपपाद durupapāda
दुरुपपादे durupapāde
दुरुपपादानि durupapādāni
Accusative दुरुपपादम् durupapādam
दुरुपपादे durupapāde
दुरुपपादानि durupapādāni
Instrumental दुरुपपादेन durupapādena
दुरुपपादाभ्याम् durupapādābhyām
दुरुपपादैः durupapādaiḥ
Dative दुरुपपादाय durupapādāya
दुरुपपादाभ्याम् durupapādābhyām
दुरुपपादेभ्यः durupapādebhyaḥ
Ablative दुरुपपादात् durupapādāt
दुरुपपादाभ्याम् durupapādābhyām
दुरुपपादेभ्यः durupapādebhyaḥ
Genitive दुरुपपादस्य durupapādasya
दुरुपपादयोः durupapādayoḥ
दुरुपपादानाम् durupapādānām
Locative दुरुपपादे durupapāde
दुरुपपादयोः durupapādayoḥ
दुरुपपादेषु durupapādeṣu