| Singular | Dual | Plural |
Nominativo |
दुरुपपादम्
durupapādam
|
दुरुपपादे
durupapāde
|
दुरुपपादानि
durupapādāni
|
Vocativo |
दुरुपपाद
durupapāda
|
दुरुपपादे
durupapāde
|
दुरुपपादानि
durupapādāni
|
Acusativo |
दुरुपपादम्
durupapādam
|
दुरुपपादे
durupapāde
|
दुरुपपादानि
durupapādāni
|
Instrumental |
दुरुपपादेन
durupapādena
|
दुरुपपादाभ्याम्
durupapādābhyām
|
दुरुपपादैः
durupapādaiḥ
|
Dativo |
दुरुपपादाय
durupapādāya
|
दुरुपपादाभ्याम्
durupapādābhyām
|
दुरुपपादेभ्यः
durupapādebhyaḥ
|
Ablativo |
दुरुपपादात्
durupapādāt
|
दुरुपपादाभ्याम्
durupapādābhyām
|
दुरुपपादेभ्यः
durupapādebhyaḥ
|
Genitivo |
दुरुपपादस्य
durupapādasya
|
दुरुपपादयोः
durupapādayoḥ
|
दुरुपपादानाम्
durupapādānām
|
Locativo |
दुरुपपादे
durupapāde
|
दुरुपपादयोः
durupapādayoḥ
|
दुरुपपादेषु
durupapādeṣu
|