Sanskrit tools

Sanskrit declension


Declension of दुरुपसदा durupasadā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरुपसदा durupasadā
दुरुपसदे durupasade
दुरुपसदाः durupasadāḥ
Vocative दुरुपसदे durupasade
दुरुपसदे durupasade
दुरुपसदाः durupasadāḥ
Accusative दुरुपसदाम् durupasadām
दुरुपसदे durupasade
दुरुपसदाः durupasadāḥ
Instrumental दुरुपसदया durupasadayā
दुरुपसदाभ्याम् durupasadābhyām
दुरुपसदाभिः durupasadābhiḥ
Dative दुरुपसदायै durupasadāyai
दुरुपसदाभ्याम् durupasadābhyām
दुरुपसदाभ्यः durupasadābhyaḥ
Ablative दुरुपसदायाः durupasadāyāḥ
दुरुपसदाभ्याम् durupasadābhyām
दुरुपसदाभ्यः durupasadābhyaḥ
Genitive दुरुपसदायाः durupasadāyāḥ
दुरुपसदयोः durupasadayoḥ
दुरुपसदानाम् durupasadānām
Locative दुरुपसदायाम् durupasadāyām
दुरुपसदयोः durupasadayoḥ
दुरुपसदासु durupasadāsu