| Singular | Dual | Plural |
Nominativo |
दुरुपसदा
durupasadā
|
दुरुपसदे
durupasade
|
दुरुपसदाः
durupasadāḥ
|
Vocativo |
दुरुपसदे
durupasade
|
दुरुपसदे
durupasade
|
दुरुपसदाः
durupasadāḥ
|
Acusativo |
दुरुपसदाम्
durupasadām
|
दुरुपसदे
durupasade
|
दुरुपसदाः
durupasadāḥ
|
Instrumental |
दुरुपसदया
durupasadayā
|
दुरुपसदाभ्याम्
durupasadābhyām
|
दुरुपसदाभिः
durupasadābhiḥ
|
Dativo |
दुरुपसदायै
durupasadāyai
|
दुरुपसदाभ्याम्
durupasadābhyām
|
दुरुपसदाभ्यः
durupasadābhyaḥ
|
Ablativo |
दुरुपसदायाः
durupasadāyāḥ
|
दुरुपसदाभ्याम्
durupasadābhyām
|
दुरुपसदाभ्यः
durupasadābhyaḥ
|
Genitivo |
दुरुपसदायाः
durupasadāyāḥ
|
दुरुपसदयोः
durupasadayoḥ
|
दुरुपसदानाम्
durupasadānām
|
Locativo |
दुरुपसदायाम्
durupasadāyām
|
दुरुपसदयोः
durupasadayoḥ
|
दुरुपसदासु
durupasadāsu
|