Sanskrit tools

Sanskrit declension


Declension of दुरुपस्थान durupasthāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरुपस्थानः durupasthānaḥ
दुरुपस्थानौ durupasthānau
दुरुपस्थानाः durupasthānāḥ
Vocative दुरुपस्थान durupasthāna
दुरुपस्थानौ durupasthānau
दुरुपस्थानाः durupasthānāḥ
Accusative दुरुपस्थानम् durupasthānam
दुरुपस्थानौ durupasthānau
दुरुपस्थानान् durupasthānān
Instrumental दुरुपस्थानेन durupasthānena
दुरुपस्थानाभ्याम् durupasthānābhyām
दुरुपस्थानैः durupasthānaiḥ
Dative दुरुपस्थानाय durupasthānāya
दुरुपस्थानाभ्याम् durupasthānābhyām
दुरुपस्थानेभ्यः durupasthānebhyaḥ
Ablative दुरुपस्थानात् durupasthānāt
दुरुपस्थानाभ्याम् durupasthānābhyām
दुरुपस्थानेभ्यः durupasthānebhyaḥ
Genitive दुरुपस्थानस्य durupasthānasya
दुरुपस्थानयोः durupasthānayoḥ
दुरुपस्थानानाम् durupasthānānām
Locative दुरुपस्थाने durupasthāne
दुरुपस्थानयोः durupasthānayoḥ
दुरुपस्थानेषु durupasthāneṣu