| Singular | Dual | Plural |
Nominativo |
दुरुपस्थानः
durupasthānaḥ
|
दुरुपस्थानौ
durupasthānau
|
दुरुपस्थानाः
durupasthānāḥ
|
Vocativo |
दुरुपस्थान
durupasthāna
|
दुरुपस्थानौ
durupasthānau
|
दुरुपस्थानाः
durupasthānāḥ
|
Acusativo |
दुरुपस्थानम्
durupasthānam
|
दुरुपस्थानौ
durupasthānau
|
दुरुपस्थानान्
durupasthānān
|
Instrumental |
दुरुपस्थानेन
durupasthānena
|
दुरुपस्थानाभ्याम्
durupasthānābhyām
|
दुरुपस्थानैः
durupasthānaiḥ
|
Dativo |
दुरुपस्थानाय
durupasthānāya
|
दुरुपस्थानाभ्याम्
durupasthānābhyām
|
दुरुपस्थानेभ्यः
durupasthānebhyaḥ
|
Ablativo |
दुरुपस्थानात्
durupasthānāt
|
दुरुपस्थानाभ्याम्
durupasthānābhyām
|
दुरुपस्थानेभ्यः
durupasthānebhyaḥ
|
Genitivo |
दुरुपस्थानस्य
durupasthānasya
|
दुरुपस्थानयोः
durupasthānayoḥ
|
दुरुपस्थानानाम्
durupasthānānām
|
Locativo |
दुरुपस्थाने
durupasthāne
|
दुरुपस्थानयोः
durupasthānayoḥ
|
दुरुपस्थानेषु
durupasthāneṣu
|