| Singular | Dual | Plural |
Nominative |
दुरुपापा
durupāpā
|
दुरुपापे
durupāpe
|
दुरुपापाः
durupāpāḥ
|
Vocative |
दुरुपापे
durupāpe
|
दुरुपापे
durupāpe
|
दुरुपापाः
durupāpāḥ
|
Accusative |
दुरुपापाम्
durupāpām
|
दुरुपापे
durupāpe
|
दुरुपापाः
durupāpāḥ
|
Instrumental |
दुरुपापया
durupāpayā
|
दुरुपापाभ्याम्
durupāpābhyām
|
दुरुपापाभिः
durupāpābhiḥ
|
Dative |
दुरुपापायै
durupāpāyai
|
दुरुपापाभ्याम्
durupāpābhyām
|
दुरुपापाभ्यः
durupāpābhyaḥ
|
Ablative |
दुरुपापायाः
durupāpāyāḥ
|
दुरुपापाभ्याम्
durupāpābhyām
|
दुरुपापाभ्यः
durupāpābhyaḥ
|
Genitive |
दुरुपापायाः
durupāpāyāḥ
|
दुरुपापयोः
durupāpayoḥ
|
दुरुपापाणाम्
durupāpāṇām
|
Locative |
दुरुपापायाम्
durupāpāyām
|
दुरुपापयोः
durupāpayoḥ
|
दुरुपापासु
durupāpāsu
|