| Singular | Dual | Plural |
Nominativo |
दुरुपापा
durupāpā
|
दुरुपापे
durupāpe
|
दुरुपापाः
durupāpāḥ
|
Vocativo |
दुरुपापे
durupāpe
|
दुरुपापे
durupāpe
|
दुरुपापाः
durupāpāḥ
|
Acusativo |
दुरुपापाम्
durupāpām
|
दुरुपापे
durupāpe
|
दुरुपापाः
durupāpāḥ
|
Instrumental |
दुरुपापया
durupāpayā
|
दुरुपापाभ्याम्
durupāpābhyām
|
दुरुपापाभिः
durupāpābhiḥ
|
Dativo |
दुरुपापायै
durupāpāyai
|
दुरुपापाभ्याम्
durupāpābhyām
|
दुरुपापाभ्यः
durupāpābhyaḥ
|
Ablativo |
दुरुपापायाः
durupāpāyāḥ
|
दुरुपापाभ्याम्
durupāpābhyām
|
दुरुपापाभ्यः
durupāpābhyaḥ
|
Genitivo |
दुरुपापायाः
durupāpāyāḥ
|
दुरुपापयोः
durupāpayoḥ
|
दुरुपापाणाम्
durupāpāṇām
|
Locativo |
दुरुपापायाम्
durupāpāyām
|
दुरुपापयोः
durupāpayoḥ
|
दुरुपापासु
durupāpāsu
|