Sanskrit tools

Sanskrit declension


Declension of दुरुपाय durupāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरुपायः durupāyaḥ
दुरुपायौ durupāyau
दुरुपायाः durupāyāḥ
Vocative दुरुपाय durupāya
दुरुपायौ durupāyau
दुरुपायाः durupāyāḥ
Accusative दुरुपायम् durupāyam
दुरुपायौ durupāyau
दुरुपायान् durupāyān
Instrumental दुरुपायेण durupāyeṇa
दुरुपायाभ्याम् durupāyābhyām
दुरुपायैः durupāyaiḥ
Dative दुरुपायाय durupāyāya
दुरुपायाभ्याम् durupāyābhyām
दुरुपायेभ्यः durupāyebhyaḥ
Ablative दुरुपायात् durupāyāt
दुरुपायाभ्याम् durupāyābhyām
दुरुपायेभ्यः durupāyebhyaḥ
Genitive दुरुपायस्य durupāyasya
दुरुपाययोः durupāyayoḥ
दुरुपायाणाम् durupāyāṇām
Locative दुरुपाये durupāye
दुरुपाययोः durupāyayoḥ
दुरुपायेषु durupāyeṣu