| Singular | Dual | Plural |
Nominativo |
दुरुपायः
durupāyaḥ
|
दुरुपायौ
durupāyau
|
दुरुपायाः
durupāyāḥ
|
Vocativo |
दुरुपाय
durupāya
|
दुरुपायौ
durupāyau
|
दुरुपायाः
durupāyāḥ
|
Acusativo |
दुरुपायम्
durupāyam
|
दुरुपायौ
durupāyau
|
दुरुपायान्
durupāyān
|
Instrumental |
दुरुपायेण
durupāyeṇa
|
दुरुपायाभ्याम्
durupāyābhyām
|
दुरुपायैः
durupāyaiḥ
|
Dativo |
दुरुपायाय
durupāyāya
|
दुरुपायाभ्याम्
durupāyābhyām
|
दुरुपायेभ्यः
durupāyebhyaḥ
|
Ablativo |
दुरुपायात्
durupāyāt
|
दुरुपायाभ्याम्
durupāyābhyām
|
दुरुपायेभ्यः
durupāyebhyaḥ
|
Genitivo |
दुरुपायस्य
durupāyasya
|
दुरुपाययोः
durupāyayoḥ
|
दुरुपायाणाम्
durupāyāṇām
|
Locativo |
दुरुपाये
durupāye
|
दुरुपाययोः
durupāyayoḥ
|
दुरुपायेषु
durupāyeṣu
|