Sanskrit tools

Sanskrit declension


Declension of दुरूहत्व durūhatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरूहत्वम् durūhatvam
दुरूहत्वे durūhatve
दुरूहत्वानि durūhatvāni
Vocative दुरूहत्व durūhatva
दुरूहत्वे durūhatve
दुरूहत्वानि durūhatvāni
Accusative दुरूहत्वम् durūhatvam
दुरूहत्वे durūhatve
दुरूहत्वानि durūhatvāni
Instrumental दुरूहत्वेन durūhatvena
दुरूहत्वाभ्याम् durūhatvābhyām
दुरूहत्वैः durūhatvaiḥ
Dative दुरूहत्वाय durūhatvāya
दुरूहत्वाभ्याम् durūhatvābhyām
दुरूहत्वेभ्यः durūhatvebhyaḥ
Ablative दुरूहत्वात् durūhatvāt
दुरूहत्वाभ्याम् durūhatvābhyām
दुरूहत्वेभ्यः durūhatvebhyaḥ
Genitive दुरूहत्वस्य durūhatvasya
दुरूहत्वयोः durūhatvayoḥ
दुरूहत्वानाम् durūhatvānām
Locative दुरूहत्वे durūhatve
दुरूहत्वयोः durūhatvayoḥ
दुरूहत्वेषु durūhatveṣu