Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुरूहत्व durūhatva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुरूहत्वम् durūhatvam
दुरूहत्वे durūhatve
दुरूहत्वानि durūhatvāni
Vocativo दुरूहत्व durūhatva
दुरूहत्वे durūhatve
दुरूहत्वानि durūhatvāni
Acusativo दुरूहत्वम् durūhatvam
दुरूहत्वे durūhatve
दुरूहत्वानि durūhatvāni
Instrumental दुरूहत्वेन durūhatvena
दुरूहत्वाभ्याम् durūhatvābhyām
दुरूहत्वैः durūhatvaiḥ
Dativo दुरूहत्वाय durūhatvāya
दुरूहत्वाभ्याम् durūhatvābhyām
दुरूहत्वेभ्यः durūhatvebhyaḥ
Ablativo दुरूहत्वात् durūhatvāt
दुरूहत्वाभ्याम् durūhatvābhyām
दुरूहत्वेभ्यः durūhatvebhyaḥ
Genitivo दुरूहत्वस्य durūhatvasya
दुरूहत्वयोः durūhatvayoḥ
दुरूहत्वानाम् durūhatvānām
Locativo दुरूहत्वे durūhatve
दुरूहत्वयोः durūhatvayoḥ
दुरूहत्वेषु durūhatveṣu