| Singular | Dual | Plural |
Nominative |
दुर्गन्धा
durgandhā
|
दुर्गन्धे
durgandhe
|
दुर्गन्धाः
durgandhāḥ
|
Vocative |
दुर्गन्धे
durgandhe
|
दुर्गन्धे
durgandhe
|
दुर्गन्धाः
durgandhāḥ
|
Accusative |
दुर्गन्धाम्
durgandhām
|
दुर्गन्धे
durgandhe
|
दुर्गन्धाः
durgandhāḥ
|
Instrumental |
दुर्गन्धया
durgandhayā
|
दुर्गन्धाभ्याम्
durgandhābhyām
|
दुर्गन्धाभिः
durgandhābhiḥ
|
Dative |
दुर्गन्धायै
durgandhāyai
|
दुर्गन्धाभ्याम्
durgandhābhyām
|
दुर्गन्धाभ्यः
durgandhābhyaḥ
|
Ablative |
दुर्गन्धायाः
durgandhāyāḥ
|
दुर्गन्धाभ्याम्
durgandhābhyām
|
दुर्गन्धाभ्यः
durgandhābhyaḥ
|
Genitive |
दुर्गन्धायाः
durgandhāyāḥ
|
दुर्गन्धयोः
durgandhayoḥ
|
दुर्गन्धानाम्
durgandhānām
|
Locative |
दुर्गन्धायाम्
durgandhāyām
|
दुर्गन्धयोः
durgandhayoḥ
|
दुर्गन्धासु
durgandhāsu
|