Sanskrit tools

Sanskrit declension


Declension of दुर्गन्धा durgandhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्गन्धा durgandhā
दुर्गन्धे durgandhe
दुर्गन्धाः durgandhāḥ
Vocative दुर्गन्धे durgandhe
दुर्गन्धे durgandhe
दुर्गन्धाः durgandhāḥ
Accusative दुर्गन्धाम् durgandhām
दुर्गन्धे durgandhe
दुर्गन्धाः durgandhāḥ
Instrumental दुर्गन्धया durgandhayā
दुर्गन्धाभ्याम् durgandhābhyām
दुर्गन्धाभिः durgandhābhiḥ
Dative दुर्गन्धायै durgandhāyai
दुर्गन्धाभ्याम् durgandhābhyām
दुर्गन्धाभ्यः durgandhābhyaḥ
Ablative दुर्गन्धायाः durgandhāyāḥ
दुर्गन्धाभ्याम् durgandhābhyām
दुर्गन्धाभ्यः durgandhābhyaḥ
Genitive दुर्गन्धायाः durgandhāyāḥ
दुर्गन्धयोः durgandhayoḥ
दुर्गन्धानाम् durgandhānām
Locative दुर्गन्धायाम् durgandhāyām
दुर्गन्धयोः durgandhayoḥ
दुर्गन्धासु durgandhāsu