| Singular | Dual | Plural |
Nominativo |
दुर्गन्धा
durgandhā
|
दुर्गन्धे
durgandhe
|
दुर्गन्धाः
durgandhāḥ
|
Vocativo |
दुर्गन्धे
durgandhe
|
दुर्गन्धे
durgandhe
|
दुर्गन्धाः
durgandhāḥ
|
Acusativo |
दुर्गन्धाम्
durgandhām
|
दुर्गन्धे
durgandhe
|
दुर्गन्धाः
durgandhāḥ
|
Instrumental |
दुर्गन्धया
durgandhayā
|
दुर्गन्धाभ्याम्
durgandhābhyām
|
दुर्गन्धाभिः
durgandhābhiḥ
|
Dativo |
दुर्गन्धायै
durgandhāyai
|
दुर्गन्धाभ्याम्
durgandhābhyām
|
दुर्गन्धाभ्यः
durgandhābhyaḥ
|
Ablativo |
दुर्गन्धायाः
durgandhāyāḥ
|
दुर्गन्धाभ्याम्
durgandhābhyām
|
दुर्गन्धाभ्यः
durgandhābhyaḥ
|
Genitivo |
दुर्गन्धायाः
durgandhāyāḥ
|
दुर्गन्धयोः
durgandhayoḥ
|
दुर्गन्धानाम्
durgandhānām
|
Locativo |
दुर्गन्धायाम्
durgandhāyām
|
दुर्गन्धयोः
durgandhayoḥ
|
दुर्गन्धासु
durgandhāsu
|