Sanskrit tools

Sanskrit declension


Declension of दुर्गन्धकार durgandhakāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्गन्धकारः durgandhakāraḥ
दुर्गन्धकारौ durgandhakārau
दुर्गन्धकाराः durgandhakārāḥ
Vocative दुर्गन्धकार durgandhakāra
दुर्गन्धकारौ durgandhakārau
दुर्गन्धकाराः durgandhakārāḥ
Accusative दुर्गन्धकारम् durgandhakāram
दुर्गन्धकारौ durgandhakārau
दुर्गन्धकारान् durgandhakārān
Instrumental दुर्गन्धकारेण durgandhakāreṇa
दुर्गन्धकाराभ्याम् durgandhakārābhyām
दुर्गन्धकारैः durgandhakāraiḥ
Dative दुर्गन्धकाराय durgandhakārāya
दुर्गन्धकाराभ्याम् durgandhakārābhyām
दुर्गन्धकारेभ्यः durgandhakārebhyaḥ
Ablative दुर्गन्धकारात् durgandhakārāt
दुर्गन्धकाराभ्याम् durgandhakārābhyām
दुर्गन्धकारेभ्यः durgandhakārebhyaḥ
Genitive दुर्गन्धकारस्य durgandhakārasya
दुर्गन्धकारयोः durgandhakārayoḥ
दुर्गन्धकाराणाम् durgandhakārāṇām
Locative दुर्गन्धकारे durgandhakāre
दुर्गन्धकारयोः durgandhakārayoḥ
दुर्गन्धकारेषु durgandhakāreṣu