| Singular | Dual | Plural |
Nominative |
दुर्गन्धकारः
durgandhakāraḥ
|
दुर्गन्धकारौ
durgandhakārau
|
दुर्गन्धकाराः
durgandhakārāḥ
|
Vocative |
दुर्गन्धकार
durgandhakāra
|
दुर्गन्धकारौ
durgandhakārau
|
दुर्गन्धकाराः
durgandhakārāḥ
|
Accusative |
दुर्गन्धकारम्
durgandhakāram
|
दुर्गन्धकारौ
durgandhakārau
|
दुर्गन्धकारान्
durgandhakārān
|
Instrumental |
दुर्गन्धकारेण
durgandhakāreṇa
|
दुर्गन्धकाराभ्याम्
durgandhakārābhyām
|
दुर्गन्धकारैः
durgandhakāraiḥ
|
Dative |
दुर्गन्धकाराय
durgandhakārāya
|
दुर्गन्धकाराभ्याम्
durgandhakārābhyām
|
दुर्गन्धकारेभ्यः
durgandhakārebhyaḥ
|
Ablative |
दुर्गन्धकारात्
durgandhakārāt
|
दुर्गन्धकाराभ्याम्
durgandhakārābhyām
|
दुर्गन्धकारेभ्यः
durgandhakārebhyaḥ
|
Genitive |
दुर्गन्धकारस्य
durgandhakārasya
|
दुर्गन्धकारयोः
durgandhakārayoḥ
|
दुर्गन्धकाराणाम्
durgandhakārāṇām
|
Locative |
दुर्गन्धकारे
durgandhakāre
|
दुर्गन्धकारयोः
durgandhakārayoḥ
|
दुर्गन्धकारेषु
durgandhakāreṣu
|